A 413-10 Jātakakarmapaddhati
Manuscript culture infobox
Filmed in: A 413/10
Title: Jātakakarmapaddhati
Dimensions: 24.9 x 12.8 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/578
Remarks:
Reel No. A 413/10
Inventory No. 26948
Title Jātakapaddhati<śrīpatipaddhati>
Remarks
Author
Subject Jyotiṣa
Language Sanskrit
Text Features about different aspects of planets
Manuscript Details
Script Devanagari
Material paper
State
Size 24.5 x 13.0 cm
Binding Hole
Folios 16
Lines per Folio 9
Foliation figures on both margins of the verso
Place of Deposit NAK
Accession No. 3/578
Manuscript Features
Excerpts
Beginning
śrī gaṇeśāya namaḥ śrī sarasvatyai namaḥ śrī gurave namaḥ
natvā tāṃ gurudevatāṃ trisamaya jñānodgateḥ kāraṇaṃ tatpādāmburuha prasāda vikasadvodho vudhaḥ śrīpatiḥ śiṣya prārthanayā vicārya sakalān horāgamārthānmuhu vakṣejātaka karmmapaddhatimahaṃ horāvidāṃ prītaye 1
jñeyotra prathamaṃ hi janma samayaḥ chāyādiyantresphuṭa statkālaprabhavāvilagna sahitāḥ kāryāstataścagrahāḥ siddhāntokta parisphuṭo pakaraṇaitecāsakṛtkarmaṇā bhāvāḥ kheṭa dṛśo valāni ca tatasteṣāṃ vicintyāniṣaṭ 2 (fol. 1v1–6)
End
iti jātaka karmapaddhatiṃ gurupadāmbuyugaprasādataḥ
iha siṣyajana pravodhanīṃ kṛtavān śrīpatiragrajāgraṇī 145
ādhyāpānāmaṣṭake vṛttasaṃkhyā jātānnaṃkhaṃkacandra pramāṇā proktānuṣṭupchanda saṃragranthasaṃkhyāśloke naikye nādhyāyāhidviśatyā 146 (fol. 16v1–4)
Colophon
iti śrī śrīpati viracitāyāṃ śrīpatipaddhatausṭamodhyāya samāptaṃ śubham ❁ ❁ ❁ (fol. 16v4–5)
Microfilm Details
Reel No. A 413/10
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 22-09-2004