A 413-10 Jātakakarmapaddhati

Template:IP

Manuscript culture infobox

Filmed in: A 413/10
Title: Jātakakarmapaddhati
Dimensions: 24.9 x 12.8 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/578
Remarks:


Reel No. A 413/10

Inventory No. 26948

Title Jātakapaddhati<śrīpatipaddhati>

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Text Features about different aspects of planets

Manuscript Details

Script Devanagari

Material paper

State

Size 24.5 x 13.0 cm

Binding Hole

Folios 16

Lines per Folio 9

Foliation figures on both margins of the verso

Place of Deposit NAK

Accession No. 3/578

Manuscript Features

Excerpts

Beginning

śrī gaṇeśāya namaḥ śrī sarasvatyai namaḥ śrī gurave namaḥ

natvā tāṃ gurudevatāṃ trisamaya jñānodgateḥ kāraṇaṃ tatpādāmburuha prasāda vikasadvodho vudhaḥ śrīpatiḥ śiṣya prārthanayā vicārya sakalān horāgamārthānmuhu vakṣejātaka karmmapaddhatimahaṃ horāvidāṃ prītaye 1

jñeyotra prathamaṃ hi janma samayaḥ chāyādiyantresphuṭa statkālaprabhavāvilagna sahitāḥ kāryāstataścagrahāḥ siddhāntokta parisphuṭo pakaraṇaitecāsakṛtkarmaṇā bhāvāḥ kheṭa dṛśo valāni ca tatasteṣāṃ vicintyāniṣaṭ 2 (fol. 1v1–6)

End

iti jātaka karmapaddhatiṃ gurupadāmbuyugaprasādataḥ
iha siṣyajana pravodhanīṃ kṛtavān śrīpatiragrajāgraṇī 145

ādhyāpānāmaṣṭake vṛttasaṃkhyā jātānnaṃkhaṃkacandra pramāṇā proktānuṣṭupchanda saṃragranthasaṃkhyāśloke naikye nādhyāyāhidviśatyā 146 (fol. 16v1–4)

Colophon

iti śrī śrīpati viracitāyāṃ śrīpatipaddhatausṭamodhyāya samāptaṃ śubham ❁ ❁ ❁ (fol. 16v4–5)

Microfilm Details

Reel No. A 413/10

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 22-09-2004